Facts About bhairav kavach Revealed

Wiki Article





भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २०॥

ॐ हृीं पाधौ महाकालः पातु click here वीरा सनो ह्रुधि

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं

देवेशि देहरक्षार्थ कारणं कथ्यतां ध्रुवम्।।



कुंकुमेनाप्टगन्धेन गोरोचनैश्च केशरैः।



षडंगासहिथो देवो नित्यं रक्षातु भैरवह

ದಿವ್ಯಾಕಲ್ಪೈರ್ನವಮಣಿಮಯೈಃ ಕಿಂಕಿಣೀನೂಪುರಾದ್ಯೈಃ

Report this wiki page